वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: जमदग्निर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

शु꣣भ्र꣡मन्धो꣢꣯ दे꣣व꣡वा꣢तम꣣प्सु꣢ धौ꣣तं꣡ नृभिः꣢꣯ सु꣣त꣢म् । स्व꣡द꣢न्ति꣣ गा꣢वः꣣ प꣡यो꣢भिः ॥१००९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥१००९॥

मन्त्र उच्चारण
पद पाठ

शु꣣भ्र꣢म् । अ꣡न्धः꣢꣯ । दे꣣व꣡वा꣢तम् । दे꣣व꣢ । वा꣣तम् । अप्सु꣢ । धौ꣣त꣢म् । नृ꣡भिः꣢꣯ । सु꣣त꣢म् । स्व꣡द꣢꣯न्ति । गा꣡वः꣢꣯ । प꣡यो꣢꣯भिः ॥१००९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1009 | (कौथोम) 3 » 2 » 16 » 2 | (रानायाणीय) 6 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः वही विषय है।

पदार्थान्वयभाषाः -

प्रथम—सोम ओषधि के रस के विषय में। (देववातम्) सूर्य या मेघ द्वारा बढ़ाये हुए (अप्सु) जलों से (धौतम्) धोये हुए, (नृभिः) ऋत्विज् मनुष्यों से (सुतम्) अभिषुत किये गये (शुभ्रम् अन्धः) स्वच्छ सोमरस को (गावः) गौएँ (पयोभिः) अपने दूधों से (स्वदन्ति) स्वादु बनाती हैं ॥ द्वितीय—ज्ञानरस के विषय में। (देववातम्) विद्वान् आचार्य से प्रेरित, (अप्सु) कर्मों में, आचरणों में (धौतम्) पहुँचाये हुए, (नृभिः) अन्य मार्गदर्शक गुरुजनों से (सुतम्) उत्पन्न किये गये (शुभ्रम् अन्धः) स्वच्छ ज्ञानरस को (गावः) वेदवाणियाँ (पयोभिः) ओङ्काररूप दूध से (स्वदन्ति) मधुर कर देती हैं ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

भौतिक ज्ञान अध्यात्म ज्ञान से मिलकर महान् कल्याण करनेवाला हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

प्रथमः—सोमौषधिरसविषये। (देववातम्) देवेन सूर्येण मेघेन वा वातं वृद्धिं गमितम्, (अप्सु) उदकेषु (धौतम्) प्रक्षालितम्। [धावु गतिशुद्ध्योः।] (नृभिः) ऋत्विग्जनैः (सुतम्) अभिषुतम् (शुभ्रम् अन्धः) स्वच्छं सोमरसम् (गावः) धेनवः (पयोभिः) स्वकीयैः दुग्धैः (स्वदन्ति) स्वादयन्ति ॥ द्वितीयः—ज्ञानरसविषये। (देववातम्) देवेन (विदुषा) आचार्येण प्रेरितम्, (अप्सु) कर्मसु, आचरणेषु (धौतम्) प्रापितम्। [धावुरत्र गत्यर्थः।] (नृभिः) इतरैः नेतृभिः मार्गदर्शकैः गुरुजनैः (सुतम्) उत्पादितम् (शुभ्रम् अन्धः) स्वच्छं ज्ञानरसम् (गावः) वेदवाचः (पयोभिः) ओङ्कारलक्षणैः दुग्धैः (स्वदन्ति) मधुरं कुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

भौतिकं ज्ञानमध्यात्मज्ञानेन सहचरितं महाकल्याणकरं जायते ॥२॥

टिप्पणी: १. ऋ० ९।६२।५, ‘म॒प्सु धू॒तो नृभिः॑ सुतः’ इति द्वितीयः पादः।